प्राचार्य सन्देश



प्रभारी प्राचार्य
(डॉ. विष्णु मणिधर दुबे)
श्री रामेश्वर गहिरा गुरु संस्कृत महाविद्यालय
कैलाशनाथ गुफा - सामरबार (जशपुर ) छ. ग.


भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा

सम्माननीयाः विद्वद्वरेण्याः गुरुजनाः संस्कृतभाष्णुरागी प्रिय छात्र - छात्राश्च । आधुनिक समये संस्कृत भाषायाः रक्षायै कीयती आवश्यकता विदन्त्येव सर्वे । संस्कृत भाषा सर्वासु भाषा स्वादि भाषा । सा सर्वासां भाषाणमपि जननी । संस्कृत भाषा भारतीयानाम् अनुपमक्षयम् धनमस्ति । तत्र सा संस्कृति मन्दाकिनी प्रवहति । मानवस्य निर्माणंम मानवतायाः निष्पादनम् शान्ते: समुत्पादनम् विश्व बन्धुताया आविर्भरवांनंच भारतीया संस्कृतावेव निहितम् । संस्कृत भाषायां यथा आध्यत्मिकं ज्ञानं विपुलं तथैवाधिक भौतिकमपि ज्ञानं प्रचुरम । संस्कृत भाषानेक वैशिष्ट्यशालिनी, वस्तुतः सकलंमपि भारते यावत् संस्कृतमातरम् शरणं न प्रपत्स्यते, न तावत राष्ट्रे शांतिः सदाचारः सरलता सुखं च सम्भवम्, एतस्मिन् ह्रासयुगेपि सात्विक भावनया मातरम् सुरभारतीं सेवितुं कटिबद्धाः महानुभावाः । विशेषतः अध्ययन शीलानां छात्र - छात्राणां कर्तव्यमिदमस्ति यदसौ स्वाम संस्कृत ममातरमुपासीत् जनतायाः मानसे संस्कृताध्ययन विषयिणी अभिरुचिः समुत्पादनीयाः सम्वर्द्धनिया च ।

साम्ब सदाशिव आशुतोष श्री कैलाशनाथेश्वरस्य आयुष्याभि वृद्धयर्थं जगदम्बायाः सरस्वतायाः परम प्रसादं पप्राप्त्यर्थं च । विनत शिरसा भूयो भूयः सम्प्रार्थयते ।

वर्धताम् संस्कृतं सन्ततम् भारते ।
राजतां राष्ट्र भक्तिर्नृणां मानसे ।
द्योततामिन्दिरा सर्वदा सद्गृहे ।
वर्ततामम्ब तेअनुग्रहोअस्मिञ्जने |

ओम शुभं भूयात् !